सु + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीखति
स्वीखतः
स्वीखन्ति
मध्यम
स्वीखसि
स्वीखथः
स्वीखथ
उत्तम
स्वीखामि
स्वीखावः
स्वीखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीखाञ्चकार / स्वीखांचकार / स्वीखाम्बभूव / स्वीखांबभूव / स्वीखामास
स्वीखाञ्चक्रतुः / स्वीखांचक्रतुः / स्वीखाम्बभूवतुः / स्वीखांबभूवतुः / स्वीखामासतुः
स्वीखाञ्चक्रुः / स्वीखांचक्रुः / स्वीखाम्बभूवुः / स्वीखांबभूवुः / स्वीखामासुः
मध्यम
स्वीखाञ्चकर्थ / स्वीखांचकर्थ / स्वीखाम्बभूविथ / स्वीखांबभूविथ / स्वीखामासिथ
स्वीखाञ्चक्रथुः / स्वीखांचक्रथुः / स्वीखाम्बभूवथुः / स्वीखांबभूवथुः / स्वीखामासथुः
स्वीखाञ्चक्र / स्वीखांचक्र / स्वीखाम्बभूव / स्वीखांबभूव / स्वीखामास
उत्तम
स्वीखाञ्चकर / स्वीखांचकर / स्वीखाञ्चकार / स्वीखांचकार / स्वीखाम्बभूव / स्वीखांबभूव / स्वीखामास
स्वीखाञ्चकृव / स्वीखांचकृव / स्वीखाम्बभूविव / स्वीखांबभूविव / स्वीखामासिव
स्वीखाञ्चकृम / स्वीखांचकृम / स्वीखाम्बभूविम / स्वीखांबभूविम / स्वीखामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीखिता
स्वीखितारौ
स्वीखितारः
मध्यम
स्वीखितासि
स्वीखितास्थः
स्वीखितास्थ
उत्तम
स्वीखितास्मि
स्वीखितास्वः
स्वीखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीखिष्यति
स्वीखिष्यतः
स्वीखिष्यन्ति
मध्यम
स्वीखिष्यसि
स्वीखिष्यथः
स्वीखिष्यथ
उत्तम
स्वीखिष्यामि
स्वीखिष्यावः
स्वीखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीखतात् / स्वीखताद् / स्वीखतु
स्वीखताम्
स्वीखन्तु
मध्यम
स्वीखतात् / स्वीखताद् / स्वीख
स्वीखतम्
स्वीखत
उत्तम
स्वीखानि
स्वीखाव
स्वीखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वैखत् / स्वैखद्
स्वैखताम्
स्वैखन्
मध्यम
स्वैखः
स्वैखतम्
स्वैखत
उत्तम
स्वैखम्
स्वैखाव
स्वैखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीखेत् / स्वीखेद्
स्वीखेताम्
स्वीखेयुः
मध्यम
स्वीखेः
स्वीखेतम्
स्वीखेत
उत्तम
स्वीखेयम्
स्वीखेव
स्वीखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वीख्यात् / स्वीख्याद्
स्वीख्यास्ताम्
स्वीख्यासुः
मध्यम
स्वीख्याः
स्वीख्यास्तम्
स्वीख्यास्त
उत्तम
स्वीख्यासम्
स्वीख्यास्व
स्वीख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वैखीत् / स्वैखीद्
स्वैखिष्टाम्
स्वैखिषुः
मध्यम
स्वैखीः
स्वैखिष्टम्
स्वैखिष्ट
उत्तम
स्वैखिषम्
स्वैखिष्व
स्वैखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वैखिष्यत् / स्वैखिष्यद्
स्वैखिष्यताम्
स्वैखिष्यन्
मध्यम
स्वैखिष्यः
स्वैखिष्यतम्
स्वैखिष्यत
उत्तम
स्वैखिष्यम्
स्वैखिष्याव
स्वैखिष्याम