सु + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वीखाञ्चकार / स्वीखांचकार / स्वीखाम्बभूव / स्वीखांबभूव / स्वीखामास
स्वीखाञ्चक्रतुः / स्वीखांचक्रतुः / स्वीखाम्बभूवतुः / स्वीखांबभूवतुः / स्वीखामासतुः
स्वीखाञ्चक्रुः / स्वीखांचक्रुः / स्वीखाम्बभूवुः / स्वीखांबभूवुः / स्वीखामासुः
मध्यम
स्वीखाञ्चकर्थ / स्वीखांचकर्थ / स्वीखाम्बभूविथ / स्वीखांबभूविथ / स्वीखामासिथ
स्वीखाञ्चक्रथुः / स्वीखांचक्रथुः / स्वीखाम्बभूवथुः / स्वीखांबभूवथुः / स्वीखामासथुः
स्वीखाञ्चक्र / स्वीखांचक्र / स्वीखाम्बभूव / स्वीखांबभूव / स्वीखामास
उत्तम
स्वीखाञ्चकर / स्वीखांचकर / स्वीखाञ्चकार / स्वीखांचकार / स्वीखाम्बभूव / स्वीखांबभूव / स्वीखामास
स्वीखाञ्चकृव / स्वीखांचकृव / स्वीखाम्बभूविव / स्वीखांबभूविव / स्वीखामासिव
स्वीखाञ्चकृम / स्वीखांचकृम / स्वीखाम्बभूविम / स्वीखांबभूविम / स्वीखामासिम