सि धातुरूपाणि - षिञ् बन्धने - स्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सायिष्यते / सेष्यते
सायिष्येते / सेष्येते
सायिष्यन्ते / सेष्यन्ते
मध्यम
सायिष्यसे / सेष्यसे
सायिष्येथे / सेष्येथे
सायिष्यध्वे / सेष्यध्वे
उत्तम
सायिष्ये / सेष्ये
सायिष्यावहे / सेष्यावहे
सायिष्यामहे / सेष्यामहे