सि धातुरूपाणि - षिञ् बन्धने - स्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
असायिष्यत / असेष्यत
असायिष्येताम् / असेष्येताम्
असायिष्यन्त / असेष्यन्त
मध्यम
असायिष्यथाः / असेष्यथाः
असायिष्येथाम् / असेष्येथाम्
असायिष्यध्वम् / असेष्यध्वम्
उत्तम
असायिष्ये / असेष्ये
असायिष्यावहि / असेष्यावहि
असायिष्यामहि / असेष्यामहि