सि धातुरूपाणि - षिञ् बन्धने - स्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सायिता / सेता
सायितारौ / सेतारौ
सायितारः / सेतारः
मध्यम
सायितासे / सेतासे
सायितासाथे / सेतासाथे
सायिताध्वे / सेताध्वे
उत्तम
सायिताहे / सेताहे
सायितास्वहे / सेतास्वहे
सायितास्महे / सेतास्महे