सि धातुरूपाणि - षिञ् बन्धने - स्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सायिषीष्ट / सेषीष्ट
सायिषीयास्ताम् / सेषीयास्ताम्
सायिषीरन् / सेषीरन्
मध्यम
सायिषीष्ठाः / सेषीष्ठाः
सायिषीयास्थाम् / सेषीयास्थाम्
सायिषीढ्वम् / सायिषीध्वम् / सेषीढ्वम्
उत्तम
सायिषीय / सेषीय
सायिषीवहि / सेषीवहि
सायिषीमहि / सेषीमहि