सि धातुरूपाणि - षिञ् बन्धने - स्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सिनुयात् / सिनुयाद्
सिनुयाताम्
सिनुयुः
मध्यम
सिनुयाः
सिनुयातम्
सिनुयात
उत्तम
सिनुयाम्
सिनुयाव
सिनुयाम