सि धातुरूपाणि - षिञ् बन्धने - स्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सिन्वीत
सिन्वीयाताम्
सिन्वीरन्
मध्यम
सिन्वीथाः
सिन्वीयाथाम्
सिन्वीध्वम्
उत्तम
सिन्वीय
सिन्वीवहि
सिन्वीमहि