सि धातुरूपाणि - षिञ् बन्धने - स्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सिषाय
सिष्यतुः
सिष्युः
मध्यम
सिषयिथ / सिषेथ
सिष्यथुः
सिष्य
उत्तम
सिषय / सिषाय
सिष्यिव
सिष्यिम