सि धातुरूपाणि - षिञ् बन्धने - स्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सिष्ये
सिष्याते
सिष्यिरे
मध्यम
सिष्यिषे
सिष्याथे
सिष्यिढ्वे / सिष्यिध्वे
उत्तम
सिष्ये
सिष्यिवहे
सिष्यिमहे