सि धातुरूपाणि - षिञ् बन्धने - स्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सीयात् / सीयाद्
सीयास्ताम्
सीयासुः
मध्यम
सीयाः
सीयास्तम्
सीयास्त
उत्तम
सीयासम्
सीयास्व
सीयास्म