सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सेधिष्यते / सेत्स्यते
सेधिष्येते / सेत्स्येते
सेधिष्यन्ते / सेत्स्यन्ते
मध्यम
सेधिष्यसे / सेत्स्यसे
सेधिष्येथे / सेत्स्येथे
सेधिष्यध्वे / सेत्स्यध्वे
उत्तम
सेधिष्ये / सेत्स्ये
सेधिष्यावहे / सेत्स्यावहे
सेधिष्यामहे / सेत्स्यामहे