सिध् + यङ्लुक् धातुरूपाणि - षिधँ गत्याम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सेषिधीति / सेषेद्धि
सेषिद्धः
सेषिधति
मध्यम
सेषिधीषि / सेषेत्सि
सेषिद्धः
सेषिद्ध
उत्तम
सेषिधीमि / सेषेध्मि
सेषिध्वः
सेषिध्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सेषेधाञ्चकार / सेषेधांचकार / सेषेधाम्बभूव / सेषेधांबभूव / सेषेधामास
सेषेधाञ्चक्रतुः / सेषेधांचक्रतुः / सेषेधाम्बभूवतुः / सेषेधांबभूवतुः / सेषेधामासतुः
सेषेधाञ्चक्रुः / सेषेधांचक्रुः / सेषेधाम्बभूवुः / सेषेधांबभूवुः / सेषेधामासुः
मध्यम
सेषेधाञ्चकर्थ / सेषेधांचकर्थ / सेषेधाम्बभूविथ / सेषेधांबभूविथ / सेषेधामासिथ
सेषेधाञ्चक्रथुः / सेषेधांचक्रथुः / सेषेधाम्बभूवथुः / सेषेधांबभूवथुः / सेषेधामासथुः
सेषेधाञ्चक्र / सेषेधांचक्र / सेषेधाम्बभूव / सेषेधांबभूव / सेषेधामास
उत्तम
सेषेधाञ्चकर / सेषेधांचकर / सेषेधाञ्चकार / सेषेधांचकार / सेषेधाम्बभूव / सेषेधांबभूव / सेषेधामास
सेषेधाञ्चकृव / सेषेधांचकृव / सेषेधाम्बभूविव / सेषेधांबभूविव / सेषेधामासिव
सेषेधाञ्चकृम / सेषेधांचकृम / सेषेधाम्बभूविम / सेषेधांबभूविम / सेषेधामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सेषेधिता
सेषेधितारौ
सेषेधितारः
मध्यम
सेषेधितासि
सेषेधितास्थः
सेषेधितास्थ
उत्तम
सेषेधितास्मि
सेषेधितास्वः
सेषेधितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सेषेधिष्यति
सेषेधिष्यतः
सेषेधिष्यन्ति
मध्यम
सेषेधिष्यसि
सेषेधिष्यथः
सेषेधिष्यथ
उत्तम
सेषेधिष्यामि
सेषेधिष्यावः
सेषेधिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सेषिद्धात् / सेषिद्धाद् / सेषिधीतु / सेषेद्धु
सेषिद्धाम्
सेषिधतु
मध्यम
सेषिद्धात् / सेषिद्धाद् / सेषिद्धि
सेषिद्धम्
सेषिद्ध
उत्तम
सेषिधानि
सेषिधाव
सेषिधाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेषिधीत् / असेषिधीद् / असेषेत् / असेषेद्
असेषिद्धाम्
असेषिधुः
मध्यम
असेषिधीः / असेषेः / असेषेत् / असेषेद्
असेषिद्धम्
असेषिद्ध
उत्तम
असेषिधम्
असेषिध्व
असेषिध्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सेषिध्यात् / सेषिध्याद्
सेषिध्याताम्
सेषिध्युः
मध्यम
सेषिध्याः
सेषिध्यातम्
सेषिध्यात
उत्तम
सेषिध्याम्
सेषिध्याव
सेषिध्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सेषिध्यात् / सेषिध्याद्
सेषिध्यास्ताम्
सेषिध्यासुः
मध्यम
सेषिध्याः
सेषिध्यास्तम्
सेषिध्यास्त
उत्तम
सेषिध्यासम्
सेषिध्यास्व
सेषिध्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेषेधीत् / असेषेधीद्
असेषेधिष्टाम्
असेषेधिषुः
मध्यम
असेषेधीः
असेषेधिष्टम्
असेषेधिष्ट
उत्तम
असेषेधिषम्
असेषेधिष्व
असेषेधिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेषेधिष्यत् / असेषेधिष्यद्
असेषेधिष्यताम्
असेषेधिष्यन्
मध्यम
असेषेधिष्यः
असेषेधिष्यतम्
असेषेधिष्यत
उत्तम
असेषेधिष्यम्
असेषेधिष्याव
असेषेधिष्याम