सम् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
संश्रङ्गिता
संश्रङ्गितारौ
संश्रङ्गितारः
मध्यम
संश्रङ्गितासे
संश्रङ्गितासाथे
संश्रङ्गिताध्वे
उत्तम
संश्रङ्गिताहे
संश्रङ्गितास्वहे
संश्रङ्गितास्महे