सम् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
संश्रङ्गति
संश्रङ्गतः
संश्रङ्गन्ति
मध्यम
संश्रङ्गसि
संश्रङ्गथः
संश्रङ्गथ
उत्तम
संश्रङ्गामि
संश्रङ्गावः
संश्रङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
संशश्रङ्ग
संशश्रङ्गतुः
संशश्रङ्गुः
मध्यम
संशश्रङ्गिथ
संशश्रङ्गथुः
संशश्रङ्ग
उत्तम
संशश्रङ्ग
संशश्रङ्गिव
संशश्रङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
संश्रङ्गिता
संश्रङ्गितारौ
संश्रङ्गितारः
मध्यम
संश्रङ्गितासि
संश्रङ्गितास्थः
संश्रङ्गितास्थ
उत्तम
संश्रङ्गितास्मि
संश्रङ्गितास्वः
संश्रङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
संश्रङ्गिष्यति
संश्रङ्गिष्यतः
संश्रङ्गिष्यन्ति
मध्यम
संश्रङ्गिष्यसि
संश्रङ्गिष्यथः
संश्रङ्गिष्यथ
उत्तम
संश्रङ्गिष्यामि
संश्रङ्गिष्यावः
संश्रङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
संश्रङ्गतात् / संश्रङ्गताद् / संश्रङ्गतु
संश्रङ्गताम्
संश्रङ्गन्तु
मध्यम
संश्रङ्गतात् / संश्रङ्गताद् / संश्रङ्ग
संश्रङ्गतम्
संश्रङ्गत
उत्तम
संश्रङ्गाणि
संश्रङ्गाव
संश्रङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समश्रङ्गत् / समश्रङ्गद्
समश्रङ्गताम्
समश्रङ्गन्
मध्यम
समश्रङ्गः
समश्रङ्गतम्
समश्रङ्गत
उत्तम
समश्रङ्गम्
समश्रङ्गाव
समश्रङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संश्रङ्गेत् / संश्रङ्गेद्
संश्रङ्गेताम्
संश्रङ्गेयुः
मध्यम
संश्रङ्गेः
संश्रङ्गेतम्
संश्रङ्गेत
उत्तम
संश्रङ्गेयम्
संश्रङ्गेव
संश्रङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संश्रङ्ग्यात् / संश्रङ्ग्याद्
संश्रङ्ग्यास्ताम्
संश्रङ्ग्यासुः
मध्यम
संश्रङ्ग्याः
संश्रङ्ग्यास्तम्
संश्रङ्ग्यास्त
उत्तम
संश्रङ्ग्यासम्
संश्रङ्ग्यास्व
संश्रङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समश्रङ्गीत् / समश्रङ्गीद्
समश्रङ्गिष्टाम्
समश्रङ्गिषुः
मध्यम
समश्रङ्गीः
समश्रङ्गिष्टम्
समश्रङ्गिष्ट
उत्तम
समश्रङ्गिषम्
समश्रङ्गिष्व
समश्रङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समश्रङ्गिष्यत् / समश्रङ्गिष्यद्
समश्रङ्गिष्यताम्
समश्रङ्गिष्यन्
मध्यम
समश्रङ्गिष्यः
समश्रङ्गिष्यतम्
समश्रङ्गिष्यत
उत्तम
समश्रङ्गिष्यम्
समश्रङ्गिष्याव
समश्रङ्गिष्याम