सम् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
संश्रङ्गिता
संश्रङ्गितारौ
संश्रङ्गितारः
मध्यम
संश्रङ्गितासि
संश्रङ्गितास्थः
संश्रङ्गितास्थ
उत्तम
संश्रङ्गितास्मि
संश्रङ्गितास्वः
संश्रङ्गितास्मः