सम् + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सञ्चुश्चुते / संचुश्चुते
सञ्चुश्चुताते / संचुश्चुताते
सञ्चुश्चुतिरे / संचुश्चुतिरे
मध्यम
सञ्चुश्चुतिषे / संचुश्चुतिषे
सञ्चुश्चुताथे / संचुश्चुताथे
सञ्चुश्चुतिध्वे / संचुश्चुतिध्वे
उत्तम
सञ्चुश्चुते / संचुश्चुते
सञ्चुश्चुतिवहे / संचुश्चुतिवहे
सञ्चुश्चुतिमहे / संचुश्चुतिमहे