सम् + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
संश्चोतति
संश्चोततः
संश्चोतन्ति
मध्यम
संश्चोतसि
संश्चोतथः
संश्चोतथ
उत्तम
संश्चोतामि
संश्चोतावः
संश्चोतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चुश्चोत / संचुश्चोत
सञ्चुश्चुततुः / संचुश्चुततुः
सञ्चुश्चुतुः / संचुश्चुतुः
मध्यम
सञ्चुश्चोतिथ / संचुश्चोतिथ
सञ्चुश्चुतथुः / संचुश्चुतथुः
सञ्चुश्चुत / संचुश्चुत
उत्तम
सञ्चुश्चोत / संचुश्चोत
सञ्चुश्चुतिव / संचुश्चुतिव
सञ्चुश्चुतिम / संचुश्चुतिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
संश्चोतिता
संश्चोतितारौ
संश्चोतितारः
मध्यम
संश्चोतितासि
संश्चोतितास्थः
संश्चोतितास्थ
उत्तम
संश्चोतितास्मि
संश्चोतितास्वः
संश्चोतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
संश्चोतिष्यति
संश्चोतिष्यतः
संश्चोतिष्यन्ति
मध्यम
संश्चोतिष्यसि
संश्चोतिष्यथः
संश्चोतिष्यथ
उत्तम
संश्चोतिष्यामि
संश्चोतिष्यावः
संश्चोतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
संश्चोततात् / संश्चोतताद् / संश्चोततु
संश्चोतताम्
संश्चोतन्तु
मध्यम
संश्चोततात् / संश्चोतताद् / संश्चोत
संश्चोततम्
संश्चोतत
उत्तम
संश्चोतानि
संश्चोताव
संश्चोताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समश्चोतत् / समश्चोतद्
समश्चोतताम्
समश्चोतन्
मध्यम
समश्चोतः
समश्चोततम्
समश्चोतत
उत्तम
समश्चोतम्
समश्चोताव
समश्चोताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संश्चोतेत् / संश्चोतेद्
संश्चोतेताम्
संश्चोतेयुः
मध्यम
संश्चोतेः
संश्चोतेतम्
संश्चोतेत
उत्तम
संश्चोतेयम्
संश्चोतेव
संश्चोतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संश्चुत्यात् / संश्चुत्याद्
संश्चुत्यास्ताम्
संश्चुत्यासुः
मध्यम
संश्चुत्याः
संश्चुत्यास्तम्
संश्चुत्यास्त
उत्तम
संश्चुत्यासम्
संश्चुत्यास्व
संश्चुत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समश्चुतत् / समश्चुतद् / समश्चोतीत् / समश्चोतीद्
समश्चुतताम् / समश्चोतिष्टाम्
समश्चुतन् / समश्चोतिषुः
मध्यम
समश्चुतः / समश्चोतीः
समश्चुततम् / समश्चोतिष्टम्
समश्चुतत / समश्चोतिष्ट
उत्तम
समश्चुतम् / समश्चोतिषम्
समश्चुताव / समश्चोतिष्व
समश्चुताम / समश्चोतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समश्चोतिष्यत् / समश्चोतिष्यद्
समश्चोतिष्यताम्
समश्चोतिष्यन्
मध्यम
समश्चोतिष्यः
समश्चोतिष्यतम्
समश्चोतिष्यत
उत्तम
समश्चोतिष्यम्
समश्चोतिष्याव
समश्चोतिष्याम