सम् + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
संश्चोततात् / संश्चोतताद् / संश्चोततु
संश्चोतताम्
संश्चोतन्तु
मध्यम
संश्चोततात् / संश्चोतताद् / संश्चोत
संश्चोततम्
संश्चोतत
उत्तम
संश्चोतानि
संश्चोताव
संश्चोताम