सम् + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समश्चोतिष्यत् / समश्चोतिष्यद्
समश्चोतिष्यताम्
समश्चोतिष्यन्
मध्यम
समश्चोतिष्यः
समश्चोतिष्यतम्
समश्चोतिष्यत
उत्तम
समश्चोतिष्यम्
समश्चोतिष्याव
समश्चोतिष्याम