सम् + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
संश्चोतिता
संश्चोतितारौ
संश्चोतितारः
मध्यम
संश्चोतितासि
संश्चोतितास्थः
संश्चोतितास्थ
उत्तम
संश्चोतितास्मि
संश्चोतितास्वः
संश्चोतितास्मः