सम् + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समश्चुतत् / समश्चुतद् / समश्चोतीत् / समश्चोतीद्
समश्चुतताम् / समश्चोतिष्टाम्
समश्चुतन् / समश्चोतिषुः
मध्यम
समश्चुतः / समश्चोतीः
समश्चुततम् / समश्चोतिष्टम्
समश्चुतत / समश्चोतिष्ट
उत्तम
समश्चुतम् / समश्चोतिषम्
समश्चुताव / समश्चोतिष्व
समश्चुताम / समश्चोतिष्म