सम् + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सञ्चुश्चोत / संचुश्चोत
सञ्चुश्चुततुः / संचुश्चुततुः
सञ्चुश्चुतुः / संचुश्चुतुः
मध्यम
सञ्चुश्चोतिथ / संचुश्चोतिथ
सञ्चुश्चुतथुः / संचुश्चुतथुः
सञ्चुश्चुत / संचुश्चुत
उत्तम
सञ्चुश्चोत / संचुश्चोत
सञ्चुश्चुतिव / संचुश्चुतिव
सञ्चुश्चुतिम / संचुश्चुतिम