सम् + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समश्चोतत् / समश्चोतद्
समश्चोतताम्
समश्चोतन्
मध्यम
समश्चोतः
समश्चोततम्
समश्चोतत
उत्तम
समश्चोतम्
समश्चोताव
समश्चोताम