सम् + शुन्ध् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
संशुन्धति
संशुन्धतः
संशुन्धन्ति
मध्यम
संशुन्धसि
संशुन्धथः
संशुन्धथ
उत्तम
संशुन्धामि
संशुन्धावः
संशुन्धामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
संशुशुन्ध
संशुशुन्धतुः
संशुशुन्धुः
मध्यम
संशुशुन्धिथ
संशुशुन्धथुः
संशुशुन्ध
उत्तम
संशुशुन्ध
संशुशुन्धिव
संशुशुन्धिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
संशुन्धिता
संशुन्धितारौ
संशुन्धितारः
मध्यम
संशुन्धितासि
संशुन्धितास्थः
संशुन्धितास्थ
उत्तम
संशुन्धितास्मि
संशुन्धितास्वः
संशुन्धितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
संशुन्धिष्यति
संशुन्धिष्यतः
संशुन्धिष्यन्ति
मध्यम
संशुन्धिष्यसि
संशुन्धिष्यथः
संशुन्धिष्यथ
उत्तम
संशुन्धिष्यामि
संशुन्धिष्यावः
संशुन्धिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
संशुन्धतात् / संशुन्धताद् / संशुन्धतु
संशुन्धताम्
संशुन्धन्तु
मध्यम
संशुन्धतात् / संशुन्धताद् / संशुन्ध
संशुन्धतम्
संशुन्धत
उत्तम
संशुन्धानि
संशुन्धाव
संशुन्धाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समशुन्धत् / समशुन्धद्
समशुन्धताम्
समशुन्धन्
मध्यम
समशुन्धः
समशुन्धतम्
समशुन्धत
उत्तम
समशुन्धम्
समशुन्धाव
समशुन्धाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संशुन्धेत् / संशुन्धेद्
संशुन्धेताम्
संशुन्धेयुः
मध्यम
संशुन्धेः
संशुन्धेतम्
संशुन्धेत
उत्तम
संशुन्धेयम्
संशुन्धेव
संशुन्धेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संशुध्यात् / संशुध्याद्
संशुध्यास्ताम्
संशुध्यासुः
मध्यम
संशुध्याः
संशुध्यास्तम्
संशुध्यास्त
उत्तम
संशुध्यासम्
संशुध्यास्व
संशुध्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समशुन्धीत् / समशुन्धीद्
समशुन्धिष्टाम्
समशुन्धिषुः
मध्यम
समशुन्धीः
समशुन्धिष्टम्
समशुन्धिष्ट
उत्तम
समशुन्धिषम्
समशुन्धिष्व
समशुन्धिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समशुन्धिष्यत् / समशुन्धिष्यद्
समशुन्धिष्यताम्
समशुन्धिष्यन्
मध्यम
समशुन्धिष्यः
समशुन्धिष्यतम्
समशुन्धिष्यत
उत्तम
समशुन्धिष्यम्
समशुन्धिष्याव
समशुन्धिष्याम