सम् + शुन्ध् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
संशुन्धिष्यति
संशुन्धिष्यतः
संशुन्धिष्यन्ति
मध्यम
संशुन्धिष्यसि
संशुन्धिष्यथः
संशुन्धिष्यथ
उत्तम
संशुन्धिष्यामि
संशुन्धिष्यावः
संशुन्धिष्यामः