सम् + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
संशचते
संशचेते
संशचन्ते
मध्यम
संशचसे
संशचेथे
संशचध्वे
उत्तम
संशचे
संशचावहे
संशचामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
संशेचे
संशेचाते
संशेचिरे
मध्यम
संशेचिषे
संशेचाथे
संशेचिध्वे
उत्तम
संशेचे
संशेचिवहे
संशेचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
संशचिता
संशचितारौ
संशचितारः
मध्यम
संशचितासे
संशचितासाथे
संशचिताध्वे
उत्तम
संशचिताहे
संशचितास्वहे
संशचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
संशचिष्यते
संशचिष्येते
संशचिष्यन्ते
मध्यम
संशचिष्यसे
संशचिष्येथे
संशचिष्यध्वे
उत्तम
संशचिष्ये
संशचिष्यावहे
संशचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
संशचताम्
संशचेताम्
संशचन्ताम्
मध्यम
संशचस्व
संशचेथाम्
संशचध्वम्
उत्तम
संशचै
संशचावहै
संशचामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समशचत
समशचेताम्
समशचन्त
मध्यम
समशचथाः
समशचेथाम्
समशचध्वम्
उत्तम
समशचे
समशचावहि
समशचामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संशचेत
संशचेयाताम्
संशचेरन्
मध्यम
संशचेथाः
संशचेयाथाम्
संशचेध्वम्
उत्तम
संशचेय
संशचेवहि
संशचेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संशचिषीष्ट
संशचिषीयास्ताम्
संशचिषीरन्
मध्यम
संशचिषीष्ठाः
संशचिषीयास्थाम्
संशचिषीध्वम्
उत्तम
संशचिषीय
संशचिषीवहि
संशचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समशचिष्ट
समशचिषाताम्
समशचिषत
मध्यम
समशचिष्ठाः
समशचिषाथाम्
समशचिढ्वम्
उत्तम
समशचिषि
समशचिष्वहि
समशचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समशचिष्यत
समशचिष्येताम्
समशचिष्यन्त
मध्यम
समशचिष्यथाः
समशचिष्येथाम्
समशचिष्यध्वम्
उत्तम
समशचिष्ये
समशचिष्यावहि
समशचिष्यामहि