सम् + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवङ्क्यताम् / संवङ्क्यताम्
सव्ँवङ्क्येताम् / संवङ्क्येताम्
सव्ँवङ्क्यन्ताम् / संवङ्क्यन्ताम्
मध्यम
सव्ँवङ्क्यस्व / संवङ्क्यस्व
सव्ँवङ्क्येथाम् / संवङ्क्येथाम्
सव्ँवङ्क्यध्वम् / संवङ्क्यध्वम्
उत्तम
सव्ँवङ्क्यै / संवङ्क्यै
सव्ँवङ्क्यावहै / संवङ्क्यावहै
सव्ँवङ्क्यामहै / संवङ्क्यामहै