सम् + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवङ्किता / संवङ्किता
सव्ँवङ्कितारौ / संवङ्कितारौ
सव्ँवङ्कितारः / संवङ्कितारः
मध्यम
सव्ँवङ्कितासे / संवङ्कितासे
सव्ँवङ्कितासाथे / संवङ्कितासाथे
सव्ँवङ्किताध्वे / संवङ्किताध्वे
उत्तम
सव्ँवङ्किताहे / संवङ्किताहे
सव्ँवङ्कितास्वहे / संवङ्कितास्वहे
सव्ँवङ्कितास्महे / संवङ्कितास्महे