सम् + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवङ्किषीष्ट / संवङ्किषीष्ट
सव्ँवङ्किषीयास्ताम् / संवङ्किषीयास्ताम्
सव्ँवङ्किषीरन् / संवङ्किषीरन्
मध्यम
सव्ँवङ्किषीष्ठाः / संवङ्किषीष्ठाः
सव्ँवङ्किषीयास्थाम् / संवङ्किषीयास्थाम्
सव्ँवङ्किषीध्वम् / संवङ्किषीध्वम्
उत्तम
सव्ँवङ्किषीय / संवङ्किषीय
सव्ँवङ्किषीवहि / संवङ्किषीवहि
सव्ँवङ्किषीमहि / संवङ्किषीमहि