सम् + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवङ्केत / संवङ्केत
सव्ँवङ्केयाताम् / संवङ्केयाताम्
सव्ँवङ्केरन् / संवङ्केरन्
मध्यम
सव्ँवङ्केथाः / संवङ्केथाः
सव्ँवङ्केयाथाम् / संवङ्केयाथाम्
सव्ँवङ्केध्वम् / संवङ्केध्वम्
उत्तम
सव्ँवङ्केय / संवङ्केय
सव्ँवङ्केवहि / संवङ्केवहि
सव्ँवङ्केमहि / संवङ्केमहि