सम् + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवङ्कताम् / संवङ्कताम्
सव्ँवङ्केताम् / संवङ्केताम्
सव्ँवङ्कन्ताम् / संवङ्कन्ताम्
मध्यम
सव्ँवङ्कस्व / संवङ्कस्व
सव्ँवङ्केथाम् / संवङ्केथाम्
सव्ँवङ्कध्वम् / संवङ्कध्वम्
उत्तम
सव्ँवङ्कै / संवङ्कै
सव्ँवङ्कावहै / संवङ्कावहै
सव्ँवङ्कामहै / संवङ्कामहै