सम् + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँववङ्के / संववङ्के
सव्ँववङ्काते / संववङ्काते
सव्ँववङ्किरे / संववङ्किरे
मध्यम
सव्ँववङ्किषे / संववङ्किषे
सव्ँववङ्काथे / संववङ्काथे
सव्ँववङ्किध्वे / संववङ्किध्वे
उत्तम
सव्ँववङ्के / संववङ्के
सव्ँववङ्किवहे / संववङ्किवहे
सव्ँववङ्किमहे / संववङ्किमहे