सम् + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवङ्कते / संवङ्कते
सव्ँवङ्केते / संवङ्केते
सव्ँवङ्कन्ते / संवङ्कन्ते
मध्यम
सव्ँवङ्कसे / संवङ्कसे
सव्ँवङ्केथे / संवङ्केथे
सव्ँवङ्कध्वे / संवङ्कध्वे
उत्तम
सव्ँवङ्के / संवङ्के
सव्ँवङ्कावहे / संवङ्कावहे
सव्ँवङ्कामहे / संवङ्कामहे