सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ग्येत / संलिङ्ग्येत
सल्ँलिङ्ग्येयाताम् / संलिङ्ग्येयाताम्
सल्ँलिङ्ग्येरन् / संलिङ्ग्येरन्
मध्यम
सल्ँलिङ्ग्येथाः / संलिङ्ग्येथाः
सल्ँलिङ्ग्येयाथाम् / संलिङ्ग्येयाथाम्
सल्ँलिङ्ग्येध्वम् / संलिङ्ग्येध्वम्
उत्तम
सल्ँलिङ्ग्येय / संलिङ्ग्येय
सल्ँलिङ्ग्येवहि / संलिङ्ग्येवहि
सल्ँलिङ्ग्येमहि / संलिङ्ग्येमहि