सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ग्यताम् / संलिङ्ग्यताम्
सल्ँलिङ्ग्येताम् / संलिङ्ग्येताम्
सल्ँलिङ्ग्यन्ताम् / संलिङ्ग्यन्ताम्
मध्यम
सल्ँलिङ्ग्यस्व / संलिङ्ग्यस्व
सल्ँलिङ्ग्येथाम् / संलिङ्ग्येथाम्
सल्ँलिङ्ग्यध्वम् / संलिङ्ग्यध्वम्
उत्तम
सल्ँलिङ्ग्यै / संलिङ्ग्यै
सल्ँलिङ्ग्यावहै / संलिङ्ग्यावहै
सल्ँलिङ्ग्यामहै / संलिङ्ग्यामहै