सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गिष्यते / संलिङ्गिष्यते
सल्ँलिङ्गिष्येते / संलिङ्गिष्येते
सल्ँलिङ्गिष्यन्ते / संलिङ्गिष्यन्ते
मध्यम
सल्ँलिङ्गिष्यसे / संलिङ्गिष्यसे
सल्ँलिङ्गिष्येथे / संलिङ्गिष्येथे
सल्ँलिङ्गिष्यध्वे / संलिङ्गिष्यध्वे
उत्तम
सल्ँलिङ्गिष्ये / संलिङ्गिष्ये
सल्ँलिङ्गिष्यावहे / संलिङ्गिष्यावहे
सल्ँलिङ्गिष्यामहे / संलिङ्गिष्यामहे