सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गिता / संलिङ्गिता
सल्ँलिङ्गितारौ / संलिङ्गितारौ
सल्ँलिङ्गितारः / संलिङ्गितारः
मध्यम
सल्ँलिङ्गितासे / संलिङ्गितासे
सल्ँलिङ्गितासाथे / संलिङ्गितासाथे
सल्ँलिङ्गिताध्वे / संलिङ्गिताध्वे
उत्तम
सल्ँलिङ्गिताहे / संलिङ्गिताहे
सल्ँलिङ्गितास्वहे / संलिङ्गितास्वहे
सल्ँलिङ्गितास्महे / संलिङ्गितास्महे