सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिलिङ्गे / संलिलिङ्गे
सल्ँलिलिङ्गाते / संलिलिङ्गाते
सल्ँलिलिङ्गिरे / संलिलिङ्गिरे
मध्यम
सल्ँलिलिङ्गिषे / संलिलिङ्गिषे
सल्ँलिलिङ्गाथे / संलिलिङ्गाथे
सल्ँलिलिङ्गिध्वे / संलिलिङ्गिध्वे
उत्तम
सल्ँलिलिङ्गे / संलिलिङ्गे
सल्ँलिलिङ्गिवहे / संलिलिङ्गिवहे
सल्ँलिलिङ्गिमहे / संलिलिङ्गिमहे