सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ग्यते / संलिङ्ग्यते
सल्ँलिङ्ग्येते / संलिङ्ग्येते
सल्ँलिङ्ग्यन्ते / संलिङ्ग्यन्ते
मध्यम
सल्ँलिङ्ग्यसे / संलिङ्ग्यसे
सल्ँलिङ्ग्येथे / संलिङ्ग्येथे
सल्ँलिङ्ग्यध्वे / संलिङ्ग्यध्वे
उत्तम
सल्ँलिङ्ग्ये / संलिङ्ग्ये
सल्ँलिङ्ग्यावहे / संलिङ्ग्यावहे
सल्ँलिङ्ग्यामहे / संलिङ्ग्यामहे