सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गिषीष्ट / संलिङ्गिषीष्ट
सल्ँलिङ्गिषीयास्ताम् / संलिङ्गिषीयास्ताम्
सल्ँलिङ्गिषीरन् / संलिङ्गिषीरन्
मध्यम
सल्ँलिङ्गिषीष्ठाः / संलिङ्गिषीष्ठाः
सल्ँलिङ्गिषीयास्थाम् / संलिङ्गिषीयास्थाम्
सल्ँलिङ्गिषीध्वम् / संलिङ्गिषीध्वम्
उत्तम
सल्ँलिङ्गिषीय / संलिङ्गिषीय
सल्ँलिङ्गिषीवहि / संलिङ्गिषीवहि
सल्ँलिङ्गिषीमहि / संलिङ्गिषीमहि