सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गति / संलिङ्गति
सल्ँलिङ्गतः / संलिङ्गतः
सल्ँलिङ्गन्ति / संलिङ्गन्ति
मध्यम
सल्ँलिङ्गसि / संलिङ्गसि
सल्ँलिङ्गथः / संलिङ्गथः
सल्ँलिङ्गथ / संलिङ्गथ
उत्तम
सल्ँलिङ्गामि / संलिङ्गामि
सल्ँलिङ्गावः / संलिङ्गावः
सल्ँलिङ्गामः / संलिङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिलिङ्ग / संलिलिङ्ग
सल्ँलिलिङ्गतुः / संलिलिङ्गतुः
सल्ँलिलिङ्गुः / संलिलिङ्गुः
मध्यम
सल्ँलिलिङ्गिथ / संलिलिङ्गिथ
सल्ँलिलिङ्गथुः / संलिलिङ्गथुः
सल्ँलिलिङ्ग / संलिलिङ्ग
उत्तम
सल्ँलिलिङ्ग / संलिलिङ्ग
सल्ँलिलिङ्गिव / संलिलिङ्गिव
सल्ँलिलिङ्गिम / संलिलिङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गिता / संलिङ्गिता
सल्ँलिङ्गितारौ / संलिङ्गितारौ
सल्ँलिङ्गितारः / संलिङ्गितारः
मध्यम
सल्ँलिङ्गितासि / संलिङ्गितासि
सल्ँलिङ्गितास्थः / संलिङ्गितास्थः
सल्ँलिङ्गितास्थ / संलिङ्गितास्थ
उत्तम
सल्ँलिङ्गितास्मि / संलिङ्गितास्मि
सल्ँलिङ्गितास्वः / संलिङ्गितास्वः
सल्ँलिङ्गितास्मः / संलिङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गिष्यति / संलिङ्गिष्यति
सल्ँलिङ्गिष्यतः / संलिङ्गिष्यतः
सल्ँलिङ्गिष्यन्ति / संलिङ्गिष्यन्ति
मध्यम
सल्ँलिङ्गिष्यसि / संलिङ्गिष्यसि
सल्ँलिङ्गिष्यथः / संलिङ्गिष्यथः
सल्ँलिङ्गिष्यथ / संलिङ्गिष्यथ
उत्तम
सल्ँलिङ्गिष्यामि / संलिङ्गिष्यामि
सल्ँलिङ्गिष्यावः / संलिङ्गिष्यावः
सल्ँलिङ्गिष्यामः / संलिङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गतात् / संलिङ्गतात् / सल्ँलिङ्गताद् / संलिङ्गताद् / सल्ँलिङ्गतु / संलिङ्गतु
सल्ँलिङ्गताम् / संलिङ्गताम्
सल्ँलिङ्गन्तु / संलिङ्गन्तु
मध्यम
सल्ँलिङ्गतात् / संलिङ्गतात् / सल्ँलिङ्गताद् / संलिङ्गताद् / सल्ँलिङ्ग / संलिङ्ग
सल्ँलिङ्गतम् / संलिङ्गतम्
सल्ँलिङ्गत / संलिङ्गत
उत्तम
सल्ँलिङ्गानि / संलिङ्गानि
सल्ँलिङ्गाव / संलिङ्गाव
सल्ँलिङ्गाम / संलिङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समलिङ्गत् / समलिङ्गद्
समलिङ्गताम्
समलिङ्गन्
मध्यम
समलिङ्गः
समलिङ्गतम्
समलिङ्गत
उत्तम
समलिङ्गम्
समलिङ्गाव
समलिङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गेत् / संलिङ्गेत् / सल्ँलिङ्गेद् / संलिङ्गेद्
सल्ँलिङ्गेताम् / संलिङ्गेताम्
सल्ँलिङ्गेयुः / संलिङ्गेयुः
मध्यम
सल्ँलिङ्गेः / संलिङ्गेः
सल्ँलिङ्गेतम् / संलिङ्गेतम्
सल्ँलिङ्गेत / संलिङ्गेत
उत्तम
सल्ँलिङ्गेयम् / संलिङ्गेयम्
सल्ँलिङ्गेव / संलिङ्गेव
सल्ँलिङ्गेम / संलिङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ग्यात् / संलिङ्ग्यात् / सल्ँलिङ्ग्याद् / संलिङ्ग्याद्
सल्ँलिङ्ग्यास्ताम् / संलिङ्ग्यास्ताम्
सल्ँलिङ्ग्यासुः / संलिङ्ग्यासुः
मध्यम
सल्ँलिङ्ग्याः / संलिङ्ग्याः
सल्ँलिङ्ग्यास्तम् / संलिङ्ग्यास्तम्
सल्ँलिङ्ग्यास्त / संलिङ्ग्यास्त
उत्तम
सल्ँलिङ्ग्यासम् / संलिङ्ग्यासम्
सल्ँलिङ्ग्यास्व / संलिङ्ग्यास्व
सल्ँलिङ्ग्यास्म / संलिङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समलिङ्गीत् / समलिङ्गीद्
समलिङ्गिष्टाम्
समलिङ्गिषुः
मध्यम
समलिङ्गीः
समलिङ्गिष्टम्
समलिङ्गिष्ट
उत्तम
समलिङ्गिषम्
समलिङ्गिष्व
समलिङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समलिङ्गिष्यत् / समलिङ्गिष्यद्
समलिङ्गिष्यताम्
समलिङ्गिष्यन्
मध्यम
समलिङ्गिष्यः
समलिङ्गिष्यतम्
समलिङ्गिष्यत
उत्तम
समलिङ्गिष्यम्
समलिङ्गिष्याव
समलिङ्गिष्याम