सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गतात् / संलिङ्गतात् / सल्ँलिङ्गताद् / संलिङ्गताद् / सल्ँलिङ्गतु / संलिङ्गतु
सल्ँलिङ्गताम् / संलिङ्गताम्
सल्ँलिङ्गन्तु / संलिङ्गन्तु
मध्यम
सल्ँलिङ्गतात् / संलिङ्गतात् / सल्ँलिङ्गताद् / संलिङ्गताद् / सल्ँलिङ्ग / संलिङ्ग
सल्ँलिङ्गतम् / संलिङ्गतम्
सल्ँलिङ्गत / संलिङ्गत
उत्तम
सल्ँलिङ्गानि / संलिङ्गानि
सल्ँलिङ्गाव / संलिङ्गाव
सल्ँलिङ्गाम / संलिङ्गाम