सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गिष्यति / संलिङ्गिष्यति
सल्ँलिङ्गिष्यतः / संलिङ्गिष्यतः
सल्ँलिङ्गिष्यन्ति / संलिङ्गिष्यन्ति
मध्यम
सल्ँलिङ्गिष्यसि / संलिङ्गिष्यसि
सल्ँलिङ्गिष्यथः / संलिङ्गिष्यथः
सल्ँलिङ्गिष्यथ / संलिङ्गिष्यथ
उत्तम
सल्ँलिङ्गिष्यामि / संलिङ्गिष्यामि
सल्ँलिङ्गिष्यावः / संलिङ्गिष्यावः
सल्ँलिङ्गिष्यामः / संलिङ्गिष्यामः