सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गिता / संलिङ्गिता
सल्ँलिङ्गितारौ / संलिङ्गितारौ
सल्ँलिङ्गितारः / संलिङ्गितारः
मध्यम
सल्ँलिङ्गितासि / संलिङ्गितासि
सल्ँलिङ्गितास्थः / संलिङ्गितास्थः
सल्ँलिङ्गितास्थ / संलिङ्गितास्थ
उत्तम
सल्ँलिङ्गितास्मि / संलिङ्गितास्मि
सल्ँलिङ्गितास्वः / संलिङ्गितास्वः
सल्ँलिङ्गितास्मः / संलिङ्गितास्मः