सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिलिङ्ग / संलिलिङ्ग
सल्ँलिलिङ्गतुः / संलिलिङ्गतुः
सल्ँलिलिङ्गुः / संलिलिङ्गुः
मध्यम
सल्ँलिलिङ्गिथ / संलिलिङ्गिथ
सल्ँलिलिङ्गथुः / संलिलिङ्गथुः
सल्ँलिलिङ्ग / संलिलिङ्ग
उत्तम
सल्ँलिलिङ्ग / संलिलिङ्ग
सल्ँलिलिङ्गिव / संलिलिङ्गिव
सल्ँलिलिङ्गिम / संलिलिङ्गिम