सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्गति / संलिङ्गति
सल्ँलिङ्गतः / संलिङ्गतः
सल्ँलिङ्गन्ति / संलिङ्गन्ति
मध्यम
सल्ँलिङ्गसि / संलिङ्गसि
सल्ँलिङ्गथः / संलिङ्गथः
सल्ँलिङ्गथ / संलिङ्गथ
उत्तम
सल्ँलिङ्गामि / संलिङ्गामि
सल्ँलिङ्गावः / संलिङ्गावः
सल्ँलिङ्गामः / संलिङ्गामः