सम् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ग्यात् / संलिङ्ग्यात् / सल्ँलिङ्ग्याद् / संलिङ्ग्याद्
सल्ँलिङ्ग्यास्ताम् / संलिङ्ग्यास्ताम्
सल्ँलिङ्ग्यासुः / संलिङ्ग्यासुः
मध्यम
सल्ँलिङ्ग्याः / संलिङ्ग्याः
सल्ँलिङ्ग्यास्तम् / संलिङ्ग्यास्तम्
सल्ँलिङ्ग्यास्त / संलिङ्ग्यास्त
उत्तम
सल्ँलिङ्ग्यासम् / संलिङ्ग्यासम्
सल्ँलिङ्ग्यास्व / संलिङ्ग्यास्व
सल्ँलिङ्ग्यास्म / संलिङ्ग्यास्म