सम् + लङ्घ् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घ्येत / संलङ्घ्येत
सल्ँलङ्घ्येयाताम् / संलङ्घ्येयाताम्
सल्ँलङ्घ्येरन् / संलङ्घ्येरन्
मध्यम
सल्ँलङ्घ्येथाः / संलङ्घ्येथाः
सल्ँलङ्घ्येयाथाम् / संलङ्घ्येयाथाम्
सल्ँलङ्घ्येध्वम् / संलङ्घ्येध्वम्
उत्तम
सल्ँलङ्घ्येय / संलङ्घ्येय
सल्ँलङ्घ्येवहि / संलङ्घ्येवहि
सल्ँलङ्घ्येमहि / संलङ्घ्येमहि