सम् + लङ्घ् धातुरूपाणि - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सल्ँलङ्घ्यताम् / संलङ्घ्यताम्
सल्ँलङ्घ्येताम् / संलङ्घ्येताम्
सल्ँलङ्घ्यन्ताम् / संलङ्घ्यन्ताम्
मध्यम
सल्ँलङ्घ्यस्व / संलङ्घ्यस्व
सल्ँलङ्घ्येथाम् / संलङ्घ्येथाम्
सल्ँलङ्घ्यध्वम् / संलङ्घ्यध्वम्
उत्तम
सल्ँलङ्घ्यै / संलङ्घ्यै
सल्ँलङ्घ्यावहै / संलङ्घ्यावहै
सल्ँलङ्घ्यामहै / संलङ्घ्यामहै